Declension table of viśvajit

Deva

NeuterSingularDualPlural
Nominativeviśvajit viśvajitī viśvajinti
Vocativeviśvajit viśvajitī viśvajinti
Accusativeviśvajit viśvajitī viśvajinti
Instrumentalviśvajitā viśvajidbhyām viśvajidbhiḥ
Dativeviśvajite viśvajidbhyām viśvajidbhyaḥ
Ablativeviśvajitaḥ viśvajidbhyām viśvajidbhyaḥ
Genitiveviśvajitaḥ viśvajitoḥ viśvajitām
Locativeviśvajiti viśvajitoḥ viśvajitsu

Compound viśvajit -

Adverb -viśvajit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria