Declension table of ?viśvajinva

Deva

NeuterSingularDualPlural
Nominativeviśvajinvam viśvajinve viśvajinvāni
Vocativeviśvajinva viśvajinve viśvajinvāni
Accusativeviśvajinvam viśvajinve viśvajinvāni
Instrumentalviśvajinvena viśvajinvābhyām viśvajinvaiḥ
Dativeviśvajinvāya viśvajinvābhyām viśvajinvebhyaḥ
Ablativeviśvajinvāt viśvajinvābhyām viśvajinvebhyaḥ
Genitiveviśvajinvasya viśvajinvayoḥ viśvajinvānām
Locativeviśvajinve viśvajinvayoḥ viśvajinveṣu

Compound viśvajinva -

Adverb -viśvajinvam -viśvajinvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria