Declension table of ?viśvajicchilpa

Deva

MasculineSingularDualPlural
Nominativeviśvajicchilpaḥ viśvajicchilpau viśvajicchilpāḥ
Vocativeviśvajicchilpa viśvajicchilpau viśvajicchilpāḥ
Accusativeviśvajicchilpam viśvajicchilpau viśvajicchilpān
Instrumentalviśvajicchilpena viśvajicchilpābhyām viśvajicchilpaiḥ viśvajicchilpebhiḥ
Dativeviśvajicchilpāya viśvajicchilpābhyām viśvajicchilpebhyaḥ
Ablativeviśvajicchilpāt viśvajicchilpābhyām viśvajicchilpebhyaḥ
Genitiveviśvajicchilpasya viśvajicchilpayoḥ viśvajicchilpānām
Locativeviśvajicchilpe viśvajicchilpayoḥ viśvajicchilpeṣu

Compound viśvajicchilpa -

Adverb -viśvajicchilpam -viśvajicchilpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria