Declension table of ?viśvajanyā

Deva

FeminineSingularDualPlural
Nominativeviśvajanyā viśvajanye viśvajanyāḥ
Vocativeviśvajanye viśvajanye viśvajanyāḥ
Accusativeviśvajanyām viśvajanye viśvajanyāḥ
Instrumentalviśvajanyayā viśvajanyābhyām viśvajanyābhiḥ
Dativeviśvajanyāyai viśvajanyābhyām viśvajanyābhyaḥ
Ablativeviśvajanyāyāḥ viśvajanyābhyām viśvajanyābhyaḥ
Genitiveviśvajanyāyāḥ viśvajanyayoḥ viśvajanyānām
Locativeviśvajanyāyām viśvajanyayoḥ viśvajanyāsu

Adverb -viśvajanyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria