Declension table of ?viśvajanīnavṛtti

Deva

MasculineSingularDualPlural
Nominativeviśvajanīnavṛttiḥ viśvajanīnavṛttī viśvajanīnavṛttayaḥ
Vocativeviśvajanīnavṛtte viśvajanīnavṛttī viśvajanīnavṛttayaḥ
Accusativeviśvajanīnavṛttim viśvajanīnavṛttī viśvajanīnavṛttīn
Instrumentalviśvajanīnavṛttinā viśvajanīnavṛttibhyām viśvajanīnavṛttibhiḥ
Dativeviśvajanīnavṛttaye viśvajanīnavṛttibhyām viśvajanīnavṛttibhyaḥ
Ablativeviśvajanīnavṛtteḥ viśvajanīnavṛttibhyām viśvajanīnavṛttibhyaḥ
Genitiveviśvajanīnavṛtteḥ viśvajanīnavṛttyoḥ viśvajanīnavṛttīnām
Locativeviśvajanīnavṛttau viśvajanīnavṛttyoḥ viśvajanīnavṛttiṣu

Compound viśvajanīnavṛtti -

Adverb -viśvajanīnavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria