Declension table of viśvaharyataDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvaharyataḥ | viśvaharyatau | viśvaharyatāḥ |
Vocative | viśvaharyata | viśvaharyatau | viśvaharyatāḥ |
Accusative | viśvaharyatam | viśvaharyatau | viśvaharyatān |
Instrumental | viśvaharyatena | viśvaharyatābhyām | viśvaharyataiḥ |
Dative | viśvaharyatāya | viśvaharyatābhyām | viśvaharyatebhyaḥ |
Ablative | viśvaharyatāt | viśvaharyatābhyām | viśvaharyatebhyaḥ |
Genitive | viśvaharyatasya | viśvaharyatayoḥ | viśvaharyatānām |
Locative | viśvaharyate | viśvaharyatayoḥ | viśvaharyateṣu |