Declension table of ?viśvagūrta

Deva

MasculineSingularDualPlural
Nominativeviśvagūrtaḥ viśvagūrtau viśvagūrtāḥ
Vocativeviśvagūrta viśvagūrtau viśvagūrtāḥ
Accusativeviśvagūrtam viśvagūrtau viśvagūrtān
Instrumentalviśvagūrtena viśvagūrtābhyām viśvagūrtaiḥ viśvagūrtebhiḥ
Dativeviśvagūrtāya viśvagūrtābhyām viśvagūrtebhyaḥ
Ablativeviśvagūrtāt viśvagūrtābhyām viśvagūrtebhyaḥ
Genitiveviśvagūrtasya viśvagūrtayoḥ viśvagūrtānām
Locativeviśvagūrte viśvagūrtayoḥ viśvagūrteṣu

Compound viśvagūrta -

Adverb -viśvagūrtam -viśvagūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria