Declension table of ?viśvagotrya

Deva

NeuterSingularDualPlural
Nominativeviśvagotryam viśvagotrye viśvagotryāṇi
Vocativeviśvagotrya viśvagotrye viśvagotryāṇi
Accusativeviśvagotryam viśvagotrye viśvagotryāṇi
Instrumentalviśvagotryeṇa viśvagotryābhyām viśvagotryaiḥ
Dativeviśvagotryāya viśvagotryābhyām viśvagotryebhyaḥ
Ablativeviśvagotryāt viśvagotryābhyām viśvagotryebhyaḥ
Genitiveviśvagotryasya viśvagotryayoḥ viśvagotryāṇām
Locativeviśvagotrye viśvagotryayoḥ viśvagotryeṣu

Compound viśvagotrya -

Adverb -viśvagotryam -viśvagotryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria