Declension table of ?viśvagotra

Deva

MasculineSingularDualPlural
Nominativeviśvagotraḥ viśvagotrau viśvagotrāḥ
Vocativeviśvagotra viśvagotrau viśvagotrāḥ
Accusativeviśvagotram viśvagotrau viśvagotrān
Instrumentalviśvagotreṇa viśvagotrābhyām viśvagotraiḥ viśvagotrebhiḥ
Dativeviśvagotrāya viśvagotrābhyām viśvagotrebhyaḥ
Ablativeviśvagotrāt viśvagotrābhyām viśvagotrebhyaḥ
Genitiveviśvagotrasya viśvagotrayoḥ viśvagotrāṇām
Locativeviśvagotre viśvagotrayoḥ viśvagotreṣu

Compound viśvagotra -

Adverb -viśvagotram -viśvagotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria