Declension table of ?viśvagocara

Deva

MasculineSingularDualPlural
Nominativeviśvagocaraḥ viśvagocarau viśvagocarāḥ
Vocativeviśvagocara viśvagocarau viśvagocarāḥ
Accusativeviśvagocaram viśvagocarau viśvagocarān
Instrumentalviśvagocareṇa viśvagocarābhyām viśvagocaraiḥ viśvagocarebhiḥ
Dativeviśvagocarāya viśvagocarābhyām viśvagocarebhyaḥ
Ablativeviśvagocarāt viśvagocarābhyām viśvagocarebhyaḥ
Genitiveviśvagocarasya viśvagocarayoḥ viśvagocarāṇām
Locativeviśvagocare viśvagocarayoḥ viśvagocareṣu

Compound viśvagocara -

Adverb -viśvagocaram -viśvagocarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria