सुबन्तावली ?विश्वगन्ध

Roma

पुमान्एकद्विबहु
प्रथमाविश्वगन्धः विश्वगन्धौ विश्वगन्धाः
सम्बोधनम्विश्वगन्ध विश्वगन्धौ विश्वगन्धाः
द्वितीयाविश्वगन्धम् विश्वगन्धौ विश्वगन्धान्
तृतीयाविश्वगन्धेन विश्वगन्धाभ्याम् विश्वगन्धैः विश्वगन्धेभिः
चतुर्थीविश्वगन्धाय विश्वगन्धाभ्याम् विश्वगन्धेभ्यः
पञ्चमीविश्वगन्धात् विश्वगन्धाभ्याम् विश्वगन्धेभ्यः
षष्ठीविश्वगन्धस्य विश्वगन्धयोः विश्वगन्धानाम्
सप्तमीविश्वगन्धे विश्वगन्धयोः विश्वगन्धेषु

समास विश्वगन्ध

अव्यय ॰विश्वगन्धम् ॰विश्वगन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria