Declension table of ?viśvadhara

Deva

NeuterSingularDualPlural
Nominativeviśvadharam viśvadhare viśvadharāṇi
Vocativeviśvadhara viśvadhare viśvadharāṇi
Accusativeviśvadharam viśvadhare viśvadharāṇi
Instrumentalviśvadhareṇa viśvadharābhyām viśvadharaiḥ
Dativeviśvadharāya viśvadharābhyām viśvadharebhyaḥ
Ablativeviśvadharāt viśvadharābhyām viśvadharebhyaḥ
Genitiveviśvadharasya viśvadharayoḥ viśvadharāṇām
Locativeviśvadhare viśvadharayoḥ viśvadhareṣu

Compound viśvadhara -

Adverb -viśvadharam -viśvadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria