Declension table of ?viśvadharaṇa

Deva

NeuterSingularDualPlural
Nominativeviśvadharaṇam viśvadharaṇe viśvadharaṇāni
Vocativeviśvadharaṇa viśvadharaṇe viśvadharaṇāni
Accusativeviśvadharaṇam viśvadharaṇe viśvadharaṇāni
Instrumentalviśvadharaṇena viśvadharaṇābhyām viśvadharaṇaiḥ
Dativeviśvadharaṇāya viśvadharaṇābhyām viśvadharaṇebhyaḥ
Ablativeviśvadharaṇāt viśvadharaṇābhyām viśvadharaṇebhyaḥ
Genitiveviśvadharaṇasya viśvadharaṇayoḥ viśvadharaṇānām
Locativeviśvadharaṇe viśvadharaṇayoḥ viśvadharaṇeṣu

Compound viśvadharaṇa -

Adverb -viśvadharaṇam -viśvadharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria