Declension table of ?viśvadhātrī

Deva

FeminineSingularDualPlural
Nominativeviśvadhātrī viśvadhātryau viśvadhātryaḥ
Vocativeviśvadhātri viśvadhātryau viśvadhātryaḥ
Accusativeviśvadhātrīm viśvadhātryau viśvadhātrīḥ
Instrumentalviśvadhātryā viśvadhātrībhyām viśvadhātrībhiḥ
Dativeviśvadhātryai viśvadhātrībhyām viśvadhātrībhyaḥ
Ablativeviśvadhātryāḥ viśvadhātrībhyām viśvadhātrībhyaḥ
Genitiveviśvadhātryāḥ viśvadhātryoḥ viśvadhātrīṇām
Locativeviśvadhātryām viśvadhātryoḥ viśvadhātrīṣu

Compound viśvadhātri - viśvadhātrī -

Adverb -viśvadhātri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria