Declension table of ?viśvadhāra

Deva

MasculineSingularDualPlural
Nominativeviśvadhāraḥ viśvadhārau viśvadhārāḥ
Vocativeviśvadhāra viśvadhārau viśvadhārāḥ
Accusativeviśvadhāram viśvadhārau viśvadhārān
Instrumentalviśvadhāreṇa viśvadhārābhyām viśvadhāraiḥ viśvadhārebhiḥ
Dativeviśvadhārāya viśvadhārābhyām viśvadhārebhyaḥ
Ablativeviśvadhārāt viśvadhārābhyām viśvadhārebhyaḥ
Genitiveviśvadhārasya viśvadhārayoḥ viśvadhārāṇām
Locativeviśvadhāre viśvadhārayoḥ viśvadhāreṣu

Compound viśvadhāra -

Adverb -viśvadhāram -viśvadhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria