Declension table of ?viśvadhā

Deva

FeminineSingularDualPlural
Nominativeviśvadhā viśvadhe viśvadhāḥ
Vocativeviśvadhe viśvadhe viśvadhāḥ
Accusativeviśvadhām viśvadhe viśvadhāḥ
Instrumentalviśvadhayā viśvadhābhyām viśvadhābhiḥ
Dativeviśvadhāyai viśvadhābhyām viśvadhābhyaḥ
Ablativeviśvadhāyāḥ viśvadhābhyām viśvadhābhyaḥ
Genitiveviśvadhāyāḥ viśvadhayoḥ viśvadhānām
Locativeviśvadhāyām viśvadhayoḥ viśvadhāsu

Adverb -viśvadham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria