Declension table of ?viśvadevyāvatā

Deva

FeminineSingularDualPlural
Nominativeviśvadevyāvatā viśvadevyāvate viśvadevyāvatāḥ
Vocativeviśvadevyāvate viśvadevyāvate viśvadevyāvatāḥ
Accusativeviśvadevyāvatām viśvadevyāvate viśvadevyāvatāḥ
Instrumentalviśvadevyāvatayā viśvadevyāvatābhyām viśvadevyāvatābhiḥ
Dativeviśvadevyāvatāyai viśvadevyāvatābhyām viśvadevyāvatābhyaḥ
Ablativeviśvadevyāvatāyāḥ viśvadevyāvatābhyām viśvadevyāvatābhyaḥ
Genitiveviśvadevyāvatāyāḥ viśvadevyāvatayoḥ viśvadevyāvatānām
Locativeviśvadevyāvatāyām viśvadevyāvatayoḥ viśvadevyāvatāsu

Adverb -viśvadevyāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria