सुबन्तावली ?विश्वदेव्यावत्

Roma

पुमान्एकद्विबहु
प्रथमाविश्वदेव्यावान् विश्वदेव्यावन्तौ विश्वदेव्यावन्तः
सम्बोधनम्विश्वदेव्यावन् विश्वदेव्यावन्तौ विश्वदेव्यावन्तः
द्वितीयाविश्वदेव्यावन्तम् विश्वदेव्यावन्तौ विश्वदेव्यावतः
तृतीयाविश्वदेव्यावता विश्वदेव्यावद्भ्याम् विश्वदेव्यावद्भिः
चतुर्थीविश्वदेव्यावते विश्वदेव्यावद्भ्याम् विश्वदेव्यावद्भ्यः
पञ्चमीविश्वदेव्यावतः विश्वदेव्यावद्भ्याम् विश्वदेव्यावद्भ्यः
षष्ठीविश्वदेव्यावतः विश्वदेव्यावतोः विश्वदेव्यावताम्
सप्तमीविश्वदेव्यावति विश्वदेव्यावतोः विश्वदेव्यावत्सु

समास विश्वदेव्यावत्

अव्यय ॰विश्वदेव्यावन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria