Declension table of ?viśvadevyā

Deva

FeminineSingularDualPlural
Nominativeviśvadevyā viśvadevye viśvadevyāḥ
Vocativeviśvadevye viśvadevye viśvadevyāḥ
Accusativeviśvadevyām viśvadevye viśvadevyāḥ
Instrumentalviśvadevyayā viśvadevyābhyām viśvadevyābhiḥ
Dativeviśvadevyāyai viśvadevyābhyām viśvadevyābhyaḥ
Ablativeviśvadevyāyāḥ viśvadevyābhyām viśvadevyābhyaḥ
Genitiveviśvadevyāyāḥ viśvadevyayoḥ viśvadevyānām
Locativeviśvadevyāyām viśvadevyayoḥ viśvadevyāsu

Adverb -viśvadevyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria