Declension table of ?viśvadevavatā

Deva

FeminineSingularDualPlural
Nominativeviśvadevavatā viśvadevavate viśvadevavatāḥ
Vocativeviśvadevavate viśvadevavate viśvadevavatāḥ
Accusativeviśvadevavatām viśvadevavate viśvadevavatāḥ
Instrumentalviśvadevavatayā viśvadevavatābhyām viśvadevavatābhiḥ
Dativeviśvadevavatāyai viśvadevavatābhyām viśvadevavatābhyaḥ
Ablativeviśvadevavatāyāḥ viśvadevavatābhyām viśvadevavatābhyaḥ
Genitiveviśvadevavatāyāḥ viśvadevavatayoḥ viśvadevavatānām
Locativeviśvadevavatāyām viśvadevavatayoḥ viśvadevavatāsu

Adverb -viśvadevavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria