Declension table of ?viśvadevanetra

Deva

NeuterSingularDualPlural
Nominativeviśvadevanetram viśvadevanetre viśvadevanetrāṇi
Vocativeviśvadevanetra viśvadevanetre viśvadevanetrāṇi
Accusativeviśvadevanetram viśvadevanetre viśvadevanetrāṇi
Instrumentalviśvadevanetreṇa viśvadevanetrābhyām viśvadevanetraiḥ
Dativeviśvadevanetrāya viśvadevanetrābhyām viśvadevanetrebhyaḥ
Ablativeviśvadevanetrāt viśvadevanetrābhyām viśvadevanetrebhyaḥ
Genitiveviśvadevanetrasya viśvadevanetrayoḥ viśvadevanetrāṇām
Locativeviśvadevanetre viśvadevanetrayoḥ viśvadevanetreṣu

Compound viśvadevanetra -

Adverb -viśvadevanetram -viśvadevanetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria