Declension table of ?viśvadevabhaktā

Deva

FeminineSingularDualPlural
Nominativeviśvadevabhaktā viśvadevabhakte viśvadevabhaktāḥ
Vocativeviśvadevabhakte viśvadevabhakte viśvadevabhaktāḥ
Accusativeviśvadevabhaktām viśvadevabhakte viśvadevabhaktāḥ
Instrumentalviśvadevabhaktayā viśvadevabhaktābhyām viśvadevabhaktābhiḥ
Dativeviśvadevabhaktāyai viśvadevabhaktābhyām viśvadevabhaktābhyaḥ
Ablativeviśvadevabhaktāyāḥ viśvadevabhaktābhyām viśvadevabhaktābhyaḥ
Genitiveviśvadevabhaktāyāḥ viśvadevabhaktayoḥ viśvadevabhaktānām
Locativeviśvadevabhaktāyām viśvadevabhaktayoḥ viśvadevabhaktāsu

Adverb -viśvadevabhaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria