Declension table of ?viśvadeva

Deva

MasculineSingularDualPlural
Nominativeviśvadevaḥ viśvadevau viśvadevāḥ
Vocativeviśvadeva viśvadevau viśvadevāḥ
Accusativeviśvadevam viśvadevau viśvadevān
Instrumentalviśvadevena viśvadevābhyām viśvadevaiḥ viśvadevebhiḥ
Dativeviśvadevāya viśvadevābhyām viśvadevebhyaḥ
Ablativeviśvadevāt viśvadevābhyām viśvadevebhyaḥ
Genitiveviśvadevasya viśvadevayoḥ viśvadevānām
Locativeviśvadeve viśvadevayoḥ viśvadeveṣu

Compound viśvadeva -

Adverb -viśvadevam -viśvadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria