Declension table of ?viśvadarśata

Deva

NeuterSingularDualPlural
Nominativeviśvadarśatam viśvadarśate viśvadarśatāni
Vocativeviśvadarśata viśvadarśate viśvadarśatāni
Accusativeviśvadarśatam viśvadarśate viśvadarśatāni
Instrumentalviśvadarśatena viśvadarśatābhyām viśvadarśataiḥ
Dativeviśvadarśatāya viśvadarśatābhyām viśvadarśatebhyaḥ
Ablativeviśvadarśatāt viśvadarśatābhyām viśvadarśatebhyaḥ
Genitiveviśvadarśatasya viśvadarśatayoḥ viśvadarśatānām
Locativeviśvadarśate viśvadarśatayoḥ viśvadarśateṣu

Compound viśvadarśata -

Adverb -viśvadarśatam -viśvadarśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria