Declension table of ?viśvadāvyā

Deva

FeminineSingularDualPlural
Nominativeviśvadāvyā viśvadāvye viśvadāvyāḥ
Vocativeviśvadāvye viśvadāvye viśvadāvyāḥ
Accusativeviśvadāvyām viśvadāvye viśvadāvyāḥ
Instrumentalviśvadāvyayā viśvadāvyābhyām viśvadāvyābhiḥ
Dativeviśvadāvyāyai viśvadāvyābhyām viśvadāvyābhyaḥ
Ablativeviśvadāvyāyāḥ viśvadāvyābhyām viśvadāvyābhyaḥ
Genitiveviśvadāvyāyāḥ viśvadāvyayoḥ viśvadāvyānām
Locativeviśvadāvyāyām viśvadāvyayoḥ viśvadāvyāsu

Adverb -viśvadāvyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria