Declension table of viśvadāvanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvadāva | viśvadāvnī viśvadāvanī | viśvadāvāni |
Vocative | viśvadāvan viśvadāva | viśvadāvnī viśvadāvanī | viśvadāvāni |
Accusative | viśvadāva | viśvadāvnī viśvadāvanī | viśvadāvāni |
Instrumental | viśvadāvnā | viśvadāvabhyām | viśvadāvabhiḥ |
Dative | viśvadāvne | viśvadāvabhyām | viśvadāvabhyaḥ |
Ablative | viśvadāvnaḥ | viśvadāvabhyām | viśvadāvabhyaḥ |
Genitive | viśvadāvnaḥ | viśvadāvnoḥ | viśvadāvnām |
Locative | viśvadāvni viśvadāvani | viśvadāvnoḥ | viśvadāvasu |