Declension table of ?viśvadāvan

Deva

NeuterSingularDualPlural
Nominativeviśvadāva viśvadāvnī viśvadāvanī viśvadāvāni
Vocativeviśvadāvan viśvadāva viśvadāvnī viśvadāvanī viśvadāvāni
Accusativeviśvadāva viśvadāvnī viśvadāvanī viśvadāvāni
Instrumentalviśvadāvnā viśvadāvabhyām viśvadāvabhiḥ
Dativeviśvadāvne viśvadāvabhyām viśvadāvabhyaḥ
Ablativeviśvadāvnaḥ viśvadāvabhyām viśvadāvabhyaḥ
Genitiveviśvadāvnaḥ viśvadāvnoḥ viśvadāvnām
Locativeviśvadāvni viśvadāvani viśvadāvnoḥ viśvadāvasu

Compound viśvadāva -

Adverb -viśvadāva -viśvadāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria