Declension table of ?viśvadāvan

Deva

MasculineSingularDualPlural
Nominativeviśvadāvā viśvadāvānau viśvadāvānaḥ
Vocativeviśvadāvan viśvadāvānau viśvadāvānaḥ
Accusativeviśvadāvānam viśvadāvānau viśvadāvnaḥ
Instrumentalviśvadāvnā viśvadāvabhyām viśvadāvabhiḥ
Dativeviśvadāvne viśvadāvabhyām viśvadāvabhyaḥ
Ablativeviśvadāvnaḥ viśvadāvabhyām viśvadāvabhyaḥ
Genitiveviśvadāvnaḥ viśvadāvnoḥ viśvadāvnām
Locativeviśvadāvni viśvadāvani viśvadāvnoḥ viśvadāvasu

Compound viśvadāva -

Adverb -viśvadāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria