Declension table of ?viśvadāni

Deva

NeuterSingularDualPlural
Nominativeviśvadāni viśvadāninī viśvadānīni
Vocativeviśvadāni viśvadāninī viśvadānīni
Accusativeviśvadāni viśvadāninī viśvadānīni
Instrumentalviśvadāninā viśvadānibhyām viśvadānibhiḥ
Dativeviśvadānine viśvadānibhyām viśvadānibhyaḥ
Ablativeviśvadāninaḥ viśvadānibhyām viśvadānibhyaḥ
Genitiveviśvadāninaḥ viśvadāninoḥ viśvadānīnām
Locativeviśvadānini viśvadāninoḥ viśvadāniṣu

Compound viśvadāni -

Adverb -viśvadāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria