Declension table of ?viśvadaṃṣṭra

Deva

MasculineSingularDualPlural
Nominativeviśvadaṃṣṭraḥ viśvadaṃṣṭrau viśvadaṃṣṭrāḥ
Vocativeviśvadaṃṣṭra viśvadaṃṣṭrau viśvadaṃṣṭrāḥ
Accusativeviśvadaṃṣṭram viśvadaṃṣṭrau viśvadaṃṣṭrān
Instrumentalviśvadaṃṣṭreṇa viśvadaṃṣṭrābhyām viśvadaṃṣṭraiḥ viśvadaṃṣṭrebhiḥ
Dativeviśvadaṃṣṭrāya viśvadaṃṣṭrābhyām viśvadaṃṣṭrebhyaḥ
Ablativeviśvadaṃṣṭrāt viśvadaṃṣṭrābhyām viśvadaṃṣṭrebhyaḥ
Genitiveviśvadaṃṣṭrasya viśvadaṃṣṭrayoḥ viśvadaṃṣṭrāṇām
Locativeviśvadaṃṣṭre viśvadaṃṣṭrayoḥ viśvadaṃṣṭreṣu

Compound viśvadaṃṣṭra -

Adverb -viśvadaṃṣṭram -viśvadaṃṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria