Declension table of ?viśvadṛśā

Deva

FeminineSingularDualPlural
Nominativeviśvadṛśā viśvadṛśe viśvadṛśāḥ
Vocativeviśvadṛśe viśvadṛśe viśvadṛśāḥ
Accusativeviśvadṛśām viśvadṛśe viśvadṛśāḥ
Instrumentalviśvadṛśayā viśvadṛśābhyām viśvadṛśābhiḥ
Dativeviśvadṛśāyai viśvadṛśābhyām viśvadṛśābhyaḥ
Ablativeviśvadṛśāyāḥ viśvadṛśābhyām viśvadṛśābhyaḥ
Genitiveviśvadṛśāyāḥ viśvadṛśayoḥ viśvadṛśānām
Locativeviśvadṛśāyām viśvadṛśayoḥ viśvadṛśāsu

Adverb -viśvadṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria