Declension table of ?viśvadṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeviśvadṛṣṭā viśvadṛṣṭe viśvadṛṣṭāḥ
Vocativeviśvadṛṣṭe viśvadṛṣṭe viśvadṛṣṭāḥ
Accusativeviśvadṛṣṭām viśvadṛṣṭe viśvadṛṣṭāḥ
Instrumentalviśvadṛṣṭayā viśvadṛṣṭābhyām viśvadṛṣṭābhiḥ
Dativeviśvadṛṣṭāyai viśvadṛṣṭābhyām viśvadṛṣṭābhyaḥ
Ablativeviśvadṛṣṭāyāḥ viśvadṛṣṭābhyām viśvadṛṣṭābhyaḥ
Genitiveviśvadṛṣṭāyāḥ viśvadṛṣṭayoḥ viśvadṛṣṭānām
Locativeviśvadṛṣṭāyām viśvadṛṣṭayoḥ viśvadṛṣṭāsu

Adverb -viśvadṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria