Declension table of ?viśvacandra

Deva

NeuterSingularDualPlural
Nominativeviśvacandram viśvacandre viśvacandrāṇi
Vocativeviśvacandra viśvacandre viśvacandrāṇi
Accusativeviśvacandram viśvacandre viśvacandrāṇi
Instrumentalviśvacandreṇa viśvacandrābhyām viśvacandraiḥ
Dativeviśvacandrāya viśvacandrābhyām viśvacandrebhyaḥ
Ablativeviśvacandrāt viśvacandrābhyām viśvacandrebhyaḥ
Genitiveviśvacandrasya viśvacandrayoḥ viśvacandrāṇām
Locativeviśvacandre viśvacandrayoḥ viśvacandreṣu

Compound viśvacandra -

Adverb -viśvacandram -viśvacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria