Declension table of ?viśvacandra

Deva

MasculineSingularDualPlural
Nominativeviśvacandraḥ viśvacandrau viśvacandrāḥ
Vocativeviśvacandra viśvacandrau viśvacandrāḥ
Accusativeviśvacandram viśvacandrau viśvacandrān
Instrumentalviśvacandreṇa viśvacandrābhyām viśvacandraiḥ viśvacandrebhiḥ
Dativeviśvacandrāya viśvacandrābhyām viśvacandrebhyaḥ
Ablativeviśvacandrāt viśvacandrābhyām viśvacandrebhyaḥ
Genitiveviśvacandrasya viśvacandrayoḥ viśvacandrāṇām
Locativeviśvacandre viśvacandrayoḥ viśvacandreṣu

Compound viśvacandra -

Adverb -viśvacandram -viśvacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria