सुबन्तावली ?विश्वचक्षुस्

Roma

पुमान्एकद्विबहु
प्रथमाविश्वचक्षुः विश्वचक्षुषौ विश्वचक्षुषः
सम्बोधनम्विश्वचक्षुः विश्वचक्षुषौ विश्वचक्षुषः
द्वितीयाविश्वचक्षुषम् विश्वचक्षुषौ विश्वचक्षुषः
तृतीयाविश्वचक्षुषा विश्वचक्षुर्भ्याम् विश्वचक्षुर्भिः
चतुर्थीविश्वचक्षुषे विश्वचक्षुर्भ्याम् विश्वचक्षुर्भ्यः
पञ्चमीविश्वचक्षुषः विश्वचक्षुर्भ्याम् विश्वचक्षुर्भ्यः
षष्ठीविश्वचक्षुषः विश्वचक्षुषोः विश्वचक्षुषाम्
सप्तमीविश्वचक्षुषि विश्वचक्षुषोः विश्वचक्षुःषु

समास विश्वचक्षुस्

अव्यय ॰विश्वचक्षुस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria