Declension table of ?viśvabīja

Deva

NeuterSingularDualPlural
Nominativeviśvabījam viśvabīje viśvabījāni
Vocativeviśvabīja viśvabīje viśvabījāni
Accusativeviśvabījam viśvabīje viśvabījāni
Instrumentalviśvabījena viśvabījābhyām viśvabījaiḥ
Dativeviśvabījāya viśvabījābhyām viśvabījebhyaḥ
Ablativeviśvabījāt viśvabījābhyām viśvabījebhyaḥ
Genitiveviśvabījasya viśvabījayoḥ viśvabījānām
Locativeviśvabīje viśvabījayoḥ viśvabījeṣu

Compound viśvabīja -

Adverb -viśvabījam -viśvabījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria