Declension table of ?viśvabhrāj

Deva

NeuterSingularDualPlural
Nominativeviśvabhrāṭ viśvabhrājī viśvabhrāṃji
Vocativeviśvabhrāṭ viśvabhrājī viśvabhrāṃji
Accusativeviśvabhrāṭ viśvabhrājī viśvabhrāṃji
Instrumentalviśvabhrājā viśvabhrāḍbhyām viśvabhrāḍbhiḥ
Dativeviśvabhrāje viśvabhrāḍbhyām viśvabhrāḍbhyaḥ
Ablativeviśvabhrājaḥ viśvabhrāḍbhyām viśvabhrāḍbhyaḥ
Genitiveviśvabhrājaḥ viśvabhrājoḥ viśvabhrājām
Locativeviśvabhrāji viśvabhrājoḥ viśvabhrāṭsu

Compound viśvabhrāṭ -

Adverb -viśvabhrāṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria