Declension table of ?viśvabhava

Deva

NeuterSingularDualPlural
Nominativeviśvabhavam viśvabhave viśvabhavāni
Vocativeviśvabhava viśvabhave viśvabhavāni
Accusativeviśvabhavam viśvabhave viśvabhavāni
Instrumentalviśvabhavena viśvabhavābhyām viśvabhavaiḥ
Dativeviśvabhavāya viśvabhavābhyām viśvabhavebhyaḥ
Ablativeviśvabhavāt viśvabhavābhyām viśvabhavebhyaḥ
Genitiveviśvabhavasya viśvabhavayoḥ viśvabhavānām
Locativeviśvabhave viśvabhavayoḥ viśvabhaveṣu

Compound viśvabhava -

Adverb -viśvabhavam -viśvabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria