Declension table of viśvabhava

Deva

MasculineSingularDualPlural
Nominativeviśvabhavaḥ viśvabhavau viśvabhavāḥ
Vocativeviśvabhava viśvabhavau viśvabhavāḥ
Accusativeviśvabhavam viśvabhavau viśvabhavān
Instrumentalviśvabhavena viśvabhavābhyām viśvabhavaiḥ
Dativeviśvabhavāya viśvabhavābhyām viśvabhavebhyaḥ
Ablativeviśvabhavāt viśvabhavābhyām viśvabhavebhyaḥ
Genitiveviśvabhavasya viśvabhavayoḥ viśvabhavānām
Locativeviśvabhave viśvabhavayoḥ viśvabhaveṣu

Compound viśvabhava -

Adverb -viśvabhavam -viśvabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria