Declension table of viśvabhāvanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvabhāvanaḥ | viśvabhāvanau | viśvabhāvanāḥ |
Vocative | viśvabhāvana | viśvabhāvanau | viśvabhāvanāḥ |
Accusative | viśvabhāvanam | viśvabhāvanau | viśvabhāvanān |
Instrumental | viśvabhāvanena | viśvabhāvanābhyām | viśvabhāvanaiḥ |
Dative | viśvabhāvanāya | viśvabhāvanābhyām | viśvabhāvanebhyaḥ |
Ablative | viśvabhāvanāt | viśvabhāvanābhyām | viśvabhāvanebhyaḥ |
Genitive | viśvabhāvanasya | viśvabhāvanayoḥ | viśvabhāvanānām |
Locative | viśvabhāvane | viśvabhāvanayoḥ | viśvabhāvaneṣu |