Declension table of viśvabhāvana

Deva

MasculineSingularDualPlural
Nominativeviśvabhāvanaḥ viśvabhāvanau viśvabhāvanāḥ
Vocativeviśvabhāvana viśvabhāvanau viśvabhāvanāḥ
Accusativeviśvabhāvanam viśvabhāvanau viśvabhāvanān
Instrumentalviśvabhāvanena viśvabhāvanābhyām viśvabhāvanaiḥ
Dativeviśvabhāvanāya viśvabhāvanābhyām viśvabhāvanebhyaḥ
Ablativeviśvabhāvanāt viśvabhāvanābhyām viśvabhāvanebhyaḥ
Genitiveviśvabhāvanasya viśvabhāvanayoḥ viśvabhāvanānām
Locativeviśvabhāvane viśvabhāvanayoḥ viśvabhāvaneṣu

Compound viśvabhāvana -

Adverb -viśvabhāvanam -viśvabhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria