Declension table of viśvabhāvaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvabhāvaḥ | viśvabhāvau | viśvabhāvāḥ |
Vocative | viśvabhāva | viśvabhāvau | viśvabhāvāḥ |
Accusative | viśvabhāvam | viśvabhāvau | viśvabhāvān |
Instrumental | viśvabhāvena | viśvabhāvābhyām | viśvabhāvaiḥ |
Dative | viśvabhāvāya | viśvabhāvābhyām | viśvabhāvebhyaḥ |
Ablative | viśvabhāvāt | viśvabhāvābhyām | viśvabhāvebhyaḥ |
Genitive | viśvabhāvasya | viśvabhāvayoḥ | viśvabhāvānām |
Locative | viśvabhāve | viśvabhāvayoḥ | viśvabhāveṣu |