Declension table of ?viśvabhaṇḍa

Deva

MasculineSingularDualPlural
Nominativeviśvabhaṇḍaḥ viśvabhaṇḍau viśvabhaṇḍāḥ
Vocativeviśvabhaṇḍa viśvabhaṇḍau viśvabhaṇḍāḥ
Accusativeviśvabhaṇḍam viśvabhaṇḍau viśvabhaṇḍān
Instrumentalviśvabhaṇḍena viśvabhaṇḍābhyām viśvabhaṇḍaiḥ viśvabhaṇḍebhiḥ
Dativeviśvabhaṇḍāya viśvabhaṇḍābhyām viśvabhaṇḍebhyaḥ
Ablativeviśvabhaṇḍāt viśvabhaṇḍābhyām viśvabhaṇḍebhyaḥ
Genitiveviśvabhaṇḍasya viśvabhaṇḍayoḥ viśvabhaṇḍānām
Locativeviśvabhaṇḍe viśvabhaṇḍayoḥ viśvabhaṇḍeṣu

Compound viśvabhaṇḍa -

Adverb -viśvabhaṇḍam -viśvabhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria