Declension table of ?viśvāyus

Deva

MasculineSingularDualPlural
Nominativeviśvāyuḥ viśvāyuṣau viśvāyuṣaḥ
Vocativeviśvāyuḥ viśvāyuṣau viśvāyuṣaḥ
Accusativeviśvāyuṣam viśvāyuṣau viśvāyuṣaḥ
Instrumentalviśvāyuṣā viśvāyurbhyām viśvāyurbhiḥ
Dativeviśvāyuṣe viśvāyurbhyām viśvāyurbhyaḥ
Ablativeviśvāyuṣaḥ viśvāyurbhyām viśvāyurbhyaḥ
Genitiveviśvāyuṣaḥ viśvāyuṣoḥ viśvāyuṣām
Locativeviśvāyuṣi viśvāyuṣoḥ viśvāyuḥṣu

Compound viśvāyus -

Adverb -viśvāyus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria