Declension table of ?viśvāyu

Deva

MasculineSingularDualPlural
Nominativeviśvāyuḥ viśvāyū viśvāyavaḥ
Vocativeviśvāyo viśvāyū viśvāyavaḥ
Accusativeviśvāyum viśvāyū viśvāyūn
Instrumentalviśvāyunā viśvāyubhyām viśvāyubhiḥ
Dativeviśvāyave viśvāyubhyām viśvāyubhyaḥ
Ablativeviśvāyoḥ viśvāyubhyām viśvāyubhyaḥ
Genitiveviśvāyoḥ viśvāyvoḥ viśvāyūnām
Locativeviśvāyau viśvāyvoḥ viśvāyuṣu

Compound viśvāyu -

Adverb -viśvāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria