Declension table of ?viśvāvatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvāvatā | viśvāvate | viśvāvatāḥ |
Vocative | viśvāvate | viśvāvate | viśvāvatāḥ |
Accusative | viśvāvatām | viśvāvate | viśvāvatāḥ |
Instrumental | viśvāvatayā | viśvāvatābhyām | viśvāvatābhiḥ |
Dative | viśvāvatāyai | viśvāvatābhyām | viśvāvatābhyaḥ |
Ablative | viśvāvatāyāḥ | viśvāvatābhyām | viśvāvatābhyaḥ |
Genitive | viśvāvatāyāḥ | viśvāvatayoḥ | viśvāvatānām |
Locative | viśvāvatāyām | viśvāvatayoḥ | viśvāvatāsu |