Declension table of ?viśvāvatā

Deva

FeminineSingularDualPlural
Nominativeviśvāvatā viśvāvate viśvāvatāḥ
Vocativeviśvāvate viśvāvate viśvāvatāḥ
Accusativeviśvāvatām viśvāvate viśvāvatāḥ
Instrumentalviśvāvatayā viśvāvatābhyām viśvāvatābhiḥ
Dativeviśvāvatāyai viśvāvatābhyām viśvāvatābhyaḥ
Ablativeviśvāvatāyāḥ viśvāvatābhyām viśvāvatābhyaḥ
Genitiveviśvāvatāyāḥ viśvāvatayoḥ viśvāvatānām
Locativeviśvāvatāyām viśvāvatayoḥ viśvāvatāsu

Adverb -viśvāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria