Declension table of ?viśvāvasumantra

Deva

MasculineSingularDualPlural
Nominativeviśvāvasumantraḥ viśvāvasumantrau viśvāvasumantrāḥ
Vocativeviśvāvasumantra viśvāvasumantrau viśvāvasumantrāḥ
Accusativeviśvāvasumantram viśvāvasumantrau viśvāvasumantrān
Instrumentalviśvāvasumantreṇa viśvāvasumantrābhyām viśvāvasumantraiḥ viśvāvasumantrebhiḥ
Dativeviśvāvasumantrāya viśvāvasumantrābhyām viśvāvasumantrebhyaḥ
Ablativeviśvāvasumantrāt viśvāvasumantrābhyām viśvāvasumantrebhyaḥ
Genitiveviśvāvasumantrasya viśvāvasumantrayoḥ viśvāvasumantrāṇām
Locativeviśvāvasumantre viśvāvasumantrayoḥ viśvāvasumantreṣu

Compound viśvāvasumantra -

Adverb -viśvāvasumantram -viśvāvasumantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria