Declension table of ?viśvāvaṭva

Deva

MasculineSingularDualPlural
Nominativeviśvāvaṭvaḥ viśvāvaṭvau viśvāvaṭvāḥ
Vocativeviśvāvaṭva viśvāvaṭvau viśvāvaṭvāḥ
Accusativeviśvāvaṭvam viśvāvaṭvau viśvāvaṭvān
Instrumentalviśvāvaṭvena viśvāvaṭvābhyām viśvāvaṭvaiḥ viśvāvaṭvebhiḥ
Dativeviśvāvaṭvāya viśvāvaṭvābhyām viśvāvaṭvebhyaḥ
Ablativeviśvāvaṭvāt viśvāvaṭvābhyām viśvāvaṭvebhyaḥ
Genitiveviśvāvaṭvasya viśvāvaṭvayoḥ viśvāvaṭvānām
Locativeviśvāvaṭve viśvāvaṭvayoḥ viśvāvaṭveṣu

Compound viśvāvaṭva -

Adverb -viśvāvaṭvam -viśvāvaṭvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria