Declension table of ?viśvāsyatarā

Deva

FeminineSingularDualPlural
Nominativeviśvāsyatarā viśvāsyatare viśvāsyatarāḥ
Vocativeviśvāsyatare viśvāsyatare viśvāsyatarāḥ
Accusativeviśvāsyatarām viśvāsyatare viśvāsyatarāḥ
Instrumentalviśvāsyatarayā viśvāsyatarābhyām viśvāsyatarābhiḥ
Dativeviśvāsyatarāyai viśvāsyatarābhyām viśvāsyatarābhyaḥ
Ablativeviśvāsyatarāyāḥ viśvāsyatarābhyām viśvāsyatarābhyaḥ
Genitiveviśvāsyatarāyāḥ viśvāsyatarayoḥ viśvāsyatarāṇām
Locativeviśvāsyatarāyām viśvāsyatarayoḥ viśvāsyatarāsu

Adverb -viśvāsyataram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria