सुबन्तावली ?विश्वास्यतर

Roma

नपुंसकम्एकद्विबहु
प्रथमाविश्वास्यतरम् विश्वास्यतरे विश्वास्यतराणि
सम्बोधनम्विश्वास्यतर विश्वास्यतरे विश्वास्यतराणि
द्वितीयाविश्वास्यतरम् विश्वास्यतरे विश्वास्यतराणि
तृतीयाविश्वास्यतरेण विश्वास्यतराभ्याम् विश्वास्यतरैः
चतुर्थीविश्वास्यतराय विश्वास्यतराभ्याम् विश्वास्यतरेभ्यः
पञ्चमीविश्वास्यतरात् विश्वास्यतराभ्याम् विश्वास्यतरेभ्यः
षष्ठीविश्वास्यतरस्य विश्वास्यतरयोः विश्वास्यतराणाम्
सप्तमीविश्वास्यतरे विश्वास्यतरयोः विश्वास्यतरेषु

समास विश्वास्यतर

अव्यय ॰विश्वास्यतरम् ॰विश्वास्यतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria