Declension table of ?viśvāsika

Deva

NeuterSingularDualPlural
Nominativeviśvāsikam viśvāsike viśvāsikāni
Vocativeviśvāsika viśvāsike viśvāsikāni
Accusativeviśvāsikam viśvāsike viśvāsikāni
Instrumentalviśvāsikena viśvāsikābhyām viśvāsikaiḥ
Dativeviśvāsikāya viśvāsikābhyām viśvāsikebhyaḥ
Ablativeviśvāsikāt viśvāsikābhyām viśvāsikebhyaḥ
Genitiveviśvāsikasya viśvāsikayoḥ viśvāsikānām
Locativeviśvāsike viśvāsikayoḥ viśvāsikeṣu

Compound viśvāsika -

Adverb -viśvāsikam -viśvāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria