Declension table of ?viśvāsapratipanna

Deva

NeuterSingularDualPlural
Nominativeviśvāsapratipannam viśvāsapratipanne viśvāsapratipannāni
Vocativeviśvāsapratipanna viśvāsapratipanne viśvāsapratipannāni
Accusativeviśvāsapratipannam viśvāsapratipanne viśvāsapratipannāni
Instrumentalviśvāsapratipannena viśvāsapratipannābhyām viśvāsapratipannaiḥ
Dativeviśvāsapratipannāya viśvāsapratipannābhyām viśvāsapratipannebhyaḥ
Ablativeviśvāsapratipannāt viśvāsapratipannābhyām viśvāsapratipannebhyaḥ
Genitiveviśvāsapratipannasya viśvāsapratipannayoḥ viśvāsapratipannānām
Locativeviśvāsapratipanne viśvāsapratipannayoḥ viśvāsapratipanneṣu

Compound viśvāsapratipanna -

Adverb -viśvāsapratipannam -viśvāsapratipannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria